ॐ भद्रं कर्णेभिः: श्रवण का दिव्य अनुभव | “Om Bhadram Karnebhih: The Divine Experience of Listening

ॐ भद्रं कर्णेभिः: श्रवण का दिव्य अनुभव | “Om Bhadram Karnebhih: The Divine Experience of Listening

ॐ भद्रं कर्णेभिः शृणुयाम देवाः।भद्रं पश्येमाक्षभिर्यजत्राः।स्थिरैरङ्गैस्तुष्टुवागँसस्तनूभिः।व्यशेम देवहितं यदायूः।स्वस्ति न इन्द्रो वृद्धश्रवाः।स्वस्ति नः पूषा विश्ववेदाः।स्वस्ति नस्ताक्षर्यो अरिष्टनेमिः।स्वस्ति नो वृहस्पतिर्दधातु ॥ॐ शान्तिः शान्तिः शान्तिः Meaning in English: "Om, may we hear auspicious…
Ganesh Mantras for Eternal Happiness

Ganesh Mantras for Eternal Happiness

Introduction In the rich tapestry of Hindu spirituality and belief, Lord Ganesha, the elephant-headed deity, stands as a symbol of wisdom, knowledge, and happiness. For centuries, Ganesha has been revered…